श्री रुद्राष्टकम<br />Shri Rudrashtakam<br /><br />ॐ नमः शिवाय<br />Om Namah Shivaya<br /><br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br />निजं निर्गुणं निर्विकल्पं निरीहं<br />Nijam Nirgunnam Nirvikalpam Niriiham<br />चिदाकाशमाकाशवासं भजेऽहम्<br />Cidaakaasham-Aakaasha-Vaasam Bhaje-[A]ham<br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br /><br />निराकारमोङ्करमूलं तुरीयं<br />Niraakaaram-Ongkara-Muulam Turiiyam<br />गिराज्ञानगोतीतमीशं गिरीशम्<br />Giraa-Jnyaana-Go-[A]tiitam-Iisham Giriisham<br />करालं महाकालकालं कृपालं<br />Karaalam Mahaakaala-Kaalam Krpaalam<br />गुणागारसंसारपारं नतोऽहम्<br />Gunna-[A]agaara-Samsaara-Paaram Nato-[A]ham<br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br /><br />तुषाराद्रिसंकाशगौरं गभिरं<br />Tussaara-Adri-Samkaasha-Gauram Gabhiram<br />मनोभूतकोटिप्रभाश्री शरीरम्<br />Mano-Bhuuta-Kotti-Prabhaa-Shrii Shariiram<br />स्फुरन्मौलिकल्लोलिनी चारुगङ्गा<br />Sphuran-Mauli-Kallolinii Caaru-Ganggaa<br />लसद्भालबालेन्दु कण्ठे भुजङ्गा<br />Lasad-Bhaala-Baale[a-I]ndu Kanntthe Bhujanggaa<br />चलत्कुण्डलं भ्रूसुनेत्रं विशालं<br />Calat-Kunnddalam Bhruu-Sunetram Vishaalam<br />प्रसन्नाननं नीलकण्ठं दयालम्<br />Prasanna-[A]ananam Niila-Kannttham Dayaalam<br />मृगाधीशचर्माम्बरं मुण्डमालं<br />Mrga-Adhiisha-Carma-Ambaram Munndda-Maalam<br />प्रियं शङ्करं सर्वनाथं भजामि<br />Priyam Shangkaram Sarva-Naatham Bhajaami<br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br /><br />प्रचण्डं प्रकृष्टं प्रगल्भं परेशं<br />Pracannddam Prakrssttam Pragalbham Pare[a-Ii]sham<br />अखण्डं अजं भानुकोटिप्रकाशं<br />Akhannddam Ajam Bhaanu-Kotti-Prakaasham<br />त्र्यःशूलनिर्मूलनं शूलपाणिं<br />Tryah-Shuula-Nirmuulanam Shuula-Paannim<br />भजेऽहं भवानीपतिं भावगम्यम्<br />Bhaje[a-A]ham Bhavaanii-Patim Bhaava-Gamya<br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br /><br />कलातीतकल्याण कल्पान्तकारी<br />Kalaatiita-Kalyaanna Kalpa-Anta-Kaarii<br />सदा सज्जनानन्ददाता पुरारी<br />Sadaa Sajjana-[A]ananda-Daataa Pura-Arii<br />चिदानन्दसंदोह मोहापहारी<br />Cid-Aananda-Samdoha Moha-Apahaarii<br />प्रसीद प्रसीद प्रभो मन्मथारी<br />Prasiida Prasiida Prabho Manmatha-Arii<br />न यावद् उमानाथपादारविन्दं<br />Na Yaavad Umaa-Naatha-Paada-Aravindam<br />भजन्तीह लोके परे वा नराणाम्<br />Bhajanti-Iha Loke Pare Vaa Naraannaam<br />न तावत्सुखं शान्ति सन्तापनाशं<br />Na Taavat-Sukham Shaanti Santaapa-Naasham<br />प्रसीद प्रभो सर्वभूताधिवासं<br />Prasiida Prabho Sarva-Bhuuta-Adhi-Vaasam<br /><br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />विभुं व्यापकं ब्रह्मवेदस्वरूपम्<br />Vibhum Vyaapakam Brahma-Veda-Svaruupam<br /><br />न जानामि योगं जपं नैव पूजां<br />Na Jaanaami Yogam Japam Naiva Puujaam<br />नतोऽहं सदा सर्वदा शम्भुतुभ्यम्<br />Natoham Sadaa Sarvadaa Shambhu-Tubhyam<br />जराजन्मदुःखौघ तातप्यमानं<br />Jaraa-Janma-Duhkhau-[A]gha Taatapyamaanam<br />रभो पाहि आपन्नमामीश शंभो<br />Prabho Paahi Aapanna-Maam-Iisha Shambho<br />नमामीशमीशान निर्वाणरूपं<br />Namaam-Iisham-Iishaana Nirvaanna-Ruupam<br />